A 467-40 Vāstupūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/40
Title: Vāstupūjā
Dimensions: 24.5 x 11.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:
Reel No. A 467-40 Inventory No. 85770
Title Vāstupūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 11.2 cm
Folios 4
Lines per Folio 8–9
Foliation figures in the right hand margin on the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1854
Manuscript Features
Excerpts
Beginning
atha vāstupūjanaṃ ||
taduktaṃ prapañcasāre |
śubhakarmaṇi dīkṣāyāṃ maṃḍapakaraṇe gṛhādividhiṣu tathā ||
vihito vāstuvaliḥ syād rakṣāvighnopaśāṃtisaṃpadbhyaḥ |
ity uktvā tu pa(!)thamaṃ vāstumaṃḍalaṃ viracya valir deya iti || taṃtrakāraś ca tataraiva ||
kṛtvā valiṃ samatalāṃ caturasrasaṃsthāṃ
aṣṭāṣṭakoṣṭakapradā ca sakoṇasūtrāṃ
tasyāṃ ca ṭhuṣyadasamanvitamadhyakoṣṭhe
brahmānusādhakavareṇa samarcanīyaḥ ||
tathā ca lallaḥ || (fol. *1r1–4)
End
iti saṃkṣepato nāradoktaṃ vāstupūjanaṃ || atra devatāyatanādhadhiṣṭānwṣu vāstuviṣaśeṣās tatpramāṇāni jñānaratnāvalyāṃ ||
catuḥ ṣaṣṭipadaṃ vāstudevānāṃ paramahitaṃ ||
ekāśīti padaṃ vāstu gṛhāṇāṃ tu prakītitaṃ ||
nityam śatapadaṃ viddhi susthirā†raṣmaṃ† susiddhidam
iti vāstumaṃḍaladevatāsthāpanaṃ || athamaṃḍapālaṃ (fol. 4v5–8)
Colophon
(fol. )
Microfilm Details
Reel No. A 467/40
Date of Filming 29-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 22-01-2010
Bibliography