A 467-40 Vāstupūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/40
Title: Vāstupūjā
Dimensions: 24.5 x 11.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:


Reel No. A 467-40 Inventory No. 85770

Title Vāstupūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.2 cm

Folios 4

Lines per Folio 8–9

Foliation figures in the right hand margin on the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

Excerpts

Beginning

atha vāstupūjanaṃ ||

taduktaṃ prapañcasāre |

śubhakarmaṇi dīkṣāyāṃ maṃḍapakaraṇe gṛhādividhiṣu tathā ||

vihito vāstuvaliḥ syād rakṣāvighnopaśāṃtisaṃpadbhyaḥ |

ity uktvā tu pa(!)thamaṃ vāstumaṃḍalaṃ viracya valir deya iti || taṃtrakāraś ca tataraiva ||

kṛtvā valiṃ samatalāṃ caturasrasaṃsthāṃ

aṣṭāṣṭakoṣṭakapradā ca sakoṇasūtrāṃ

tasyāṃ ca ṭhuṣyadasamanvitamadhyakoṣṭhe

brahmānusādhakavareṇa samarcanīyaḥ ||

tathā ca lallaḥ || (fol. *1r1–4)

End

iti saṃkṣepato nāradoktaṃ vāstupūjanaṃ || atra devatāyatanādhadhiṣṭānwṣu vāstuviṣaśeṣās tatpramāṇāni jñānaratnāvalyāṃ ||

catuḥ ṣaṣṭipadaṃ vāstudevānāṃ paramahitaṃ ||

ekāśīti padaṃ vāstu gṛhāṇāṃ tu prakītitaṃ ||

nityam śatapadaṃ viddhi susthirā†raṣmaṃ† susiddhidam

iti vāstumaṃḍaladevatāsthāpanaṃ || athamaṃḍapālaṃ (fol. 4v5–8)

Colophon

 (fol. )

Microfilm Details

Reel No. A 467/40

Date of Filming 29-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 22-01-2010

Bibliography